People who are crazy enough to think they can change the world are the ones who do. -Apple
Your subscription could not be saved. Please try again.
Your subscription to raagabox has been successful.

A sample of other songs in raagabox lyrics * 5 *

Govardhana Giridhara [ NOT A FULL VERSION ]
Tag: carnatic
Audio: https://music.youtube.com/watch?v=lU70V01Efog
Video:
Pallavi
Govardhana Giridhara Govinda
Gokula Palaka Paramananda ||

Anupallavi
Sri Vathsankitha Sri Kousthubha Dhara,
Bhavakabhaya Hara Pahi Mukunda ||

Charanam
Pathitha Sura Ripu Paadapa Vrinda, Pavana Charitha Paramrutha Kanda,
Natya Rasothkata Nanabharana, Narayana Theertharchitha Charana ||
Sai Avatara Tatvam
Music: Devotional
Album: Devotional
Tag: other
Video:
gururbrahmā gururviṣṇuḥSa gururdēvō mahēśvaraḥ
gururbrahmā gururviṣṇuḥ gururdēvō mahēśvaraḥ
gurussākṣāt parabrahma tasmai śrī guravē namaḥ namaḥ

yugadharma paddhatul vikr̥tamai yuṁḍa (2)
nayamārgamuna trippi naḍupu koraku

lōkaṁbulella kallōlamai ceḍi yuṁḍa
niṣkalmaṣamu cēsi negaḍu koraku

durmārga baddhulai kruṁgi dīnatanuṁḍa (2)
sādhu saṁrakṣaṇa salupu koraku (2)

kāla saṁdigdha vigraha dīptulai yuṁḍu
bhāṣyārtha gōpyamul paluku koraku

kṣmā bharamu bāpi bhūdēvi manupu koraku
trēta nosagina korkelu tīrcu koraku

avatariṁcēnu acyutuḍavaniyaṁdu
satya rūpuḍai partilō cūḍuḍipuḍu (2)

yē guṇaṁbu gaṇiṁci yēteṁcenō nāḍu
prahlādu pāliṁpa parama puruṣuḍu

yē guṇaṁbu gaṇiṁci yēteṁcenō nāḍu
pēda kucēlu brova vēda carituḍu

yē guṇaṁbu gaṇiṁci yēteṁcenō nāḍu
karini gāceḍi tari kamala nayanuḍu

yē guṇaṁbu gaṇiṁci yēteṁcenō nāḍu
ḍhruva kumāruni sāka vaikuṁṭha vāsi

ā guṇaṁbe gaṇiṁci ī amaravaṁdyuḍu
ārtha janula pāliṁpa avatariṁce

śrīnātha anāthanātha lokanātha
saccidānaṁdamūrti puṭṭaparti satcakravarti
śrīnātha (the Lord of wealth and prosperity), anāthanātha (the Lord of the forlorn), lokanātha (Lord of the world), saccidānaṁdamūrti

akhila mānavulaku ānaṁdamonagūrci (2)
rakṣiṁcucuṁḍuṭē dīkṣa nāku (Kalyani ragam)


sanmārgamunu vīḍi cariyiṁcuvārala
paṭṭi kāpāḍuṭē vratamu nāku (Shanmughapriya ragam)


bīdasādalakaina penubādha tolagiṁci
lēmini bāpuṭē prema nāku (Kalyani ragam)

niyama niṣṭala tōḍa nanu golcuvārini
kāpāḍucuṁḍuṭē ghanata nāku (Keeravani ragam)

maṁci ceḍḍalu kūḍa manasulō samamugā
bhāviṁcucuṁḍuṭē bhakti nāku (2) (Kalyani ragam)

yē dēśamēgina ī nāmamē sumi
satya sāyī yanucu nitya paṭhana

yē ūra cūsina ī nāmamē sumi
satya sāyī yanucu nitya japamu

yē nōṭa vinnanu ī nāmamē sumi
sāyirāma yanucu satya japamu

yē cōṭa cūsina ī nāmamē sumi
satya sāyī yanucu nitya bhajana

nārāyaṇā sāyi nārāyaṇā
nārāyaṇā sāyi nārāyaṇā
nārāyaṇā sāyi nārāyaṇā
nārāyaṇā sāyi nārāyaṇā
Tamburi Meetidava
Tag: carnatic
Audio:
Video:
tamboori meeTidava bhavaabdhi daaTidava
taaLava taTTidava suraroLu sEridavaa

gejjeya kaTTidava khaLaredeya meeTTidava
gaanava paaDidava harimoorti nODidava

vittalana nodidavaa
(purandhara) vittalana nodidava vaikuntakke ODidavaa
Sharada Bhujangam
Tag: carnatic
Audio:
Video:
Suvakshoja kumbham, sudha poorna kumbhaam,
Prasadavalambhaam, prapunyavalambaam,
Sadasyendu bhimbhaam, sadanoshta bhimbhaam,
Bhaje Saradambhaam ajasram madhambham., 1
Kadakshe dayardhraam, kare gnana mudhraam,
Kalabhir vinidhram, kalapai subhadhraam,
Purasthreem vinidhraam, pura sthunga bhadram,
Bhaje Saradambhaam ajasram madhambham., 2
Lalaamanga phaalaam lasad gana lolaam,
Swabhakthaika paalaam, yasa sree kapolaam,
Kare thwaksha maalaam, kanath prathna lolaam,
Bhaje Saradambhaam ajasram madhambham., 3
Su seemantha veneem drusa nirjithaineem,
Ramath keera vaneem Namath vajra panim,
Sudhamandharasyam, mudha chinthya veneem,
Bhaje Saradambhaam ajasram madhambham., 4
Susantham sudeham druganthe kachanthaam,
Lasad salla thagee manthama chinthyam,
Smara thapasai sanga poorva sthitham thaam,
Bhaje Saradambhaam ajasram madhambham., 5
Kurange, thurange Mrugendre, Khagendre,
Maraale madhebhe mahokshe adhi rodaam,
Mahathyam navamyam sada saama roopam,
Bhaje Saradambhaam ajasram madhambham., 6
Jwalath kanthi vahnim, jagan mohanaamgeem,
Bhaje maanasam bhoja subrantha brungeem,
Nija stotra Sangeetha nruthya prabhangeem,
Bhaje Saradambhaam ajasram madhambham., 7
Bhavambhoja nethraja sampoojyamanam,
Lasan manda hasa prabha vakthra chihnaam,
Chlath chanchalodhara thadanga karnam,
Bhaje Saradambhaam ajasram madhambham., 8
Bhavani Ashtakam
Tag: carnatic
Audio:
Video:
Na Tato, Na Mata, Na Bandu Na Data,
Na Putro, Na Putri, Na Brutyo, Na Barta,
Na Jayaa Na Vidhya, Na Vrutir Mamaiva,
Gatisthwam, Gatisthwam Tvam Ekaa Bhavani.

Bhavabdhava Pare, Maha Dhukha Bheeru,
Papaatha Prakami, Pralobhi Pramatha,
Kusamsara Pasa Prabadha Sadaham,
Gathisthwam, Gathisthwam Thwam Ekaa Bhavani.

Na Janaami Dhanam, Na Cha Dhyana Yogam,
Na Janami Thanthram, Na Cha Sthothra Manthram,
Na Janami Poojam, Na Cha Nyasa Yogam,
Gatisthwam, Gatisthwam Thwam Ekaa Bhavani

Na Janami Punyam, Na Janami Theertham,
Na Janami Muktim, Layam Vaa Kadachit,
Na Janami Bhaktim, Vrutam Vaapi Maata,
Gatistwam, Gatistwam, Tvam Ekaa Bhavani.

Kukarmi, Kusangi, Kubudhi, Kudhasa,
Kulachaara Heena, Kadhachaara Leena,
Kudrushti, Kuvakya Prabandha, Sadaham,
Gathisthwam, Gathisthwam, Thwam Ekaa Bhavani.

Prajesam, Ramesam, Mahesam, Suresam,
Dhinesam, Nisidheswaram Vaa Kadachit,
Na Janami Chanyath Sadaham Saranye,
Gatistwam, Gatistwam Tvam Ekaa Bhavani

Vivadhe, Vishadhe, Pramadhe, Pravase,
Jale Cha Anale Parvathe Shatru Madhye,
Aranye, Saranye Sada Maam Prapahi,
Gatistwam, Gatistwam Tvam Ekaa Bhavani.

Anadho, Dharidro, Jara Roga Yukto,
Maha Ksheena Dheena, Sada Jaadya Vaktra,
Vipatou Pravishta, Pranshata Sadhaham,
Gatistwam, Gatistwam Tvam Ekaa Bhavani.